Original

बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः ।समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥ ८५ ॥

Segmented

बन्धनानि च राज-इन्द्र संछिद्य तुरगा द्विपाः समम् पर्यपतन् च अन्ये कुर्वन्तो महद् आकुलम्

Analysis

Word Lemma Parse
बन्धनानि बन्धन pos=n,g=n,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संछिद्य संछिद् pos=vi
तुरगा तुरग pos=n,g=m,c=1,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
समम् समम् pos=i
पर्यपतन् परिपत् pos=v,p=3,n=p,l=lan
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
आकुलम् आकुल pos=n,g=n,c=2,n=s