Original

विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् ।उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ।पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥ ८४ ॥

Segmented

विमुक्त-केशाः च अपि अन्ये न अभ्यजानन् परस्परम् उत्पतन्तः परे भीताः केचित् तत्र तथा अभ्रमन् पुरीषम् असृजन् केचित् केचिद् मूत्रम् प्रसुस्रुवुः

Analysis

Word Lemma Parse
विमुक्त विमुच् pos=va,comp=y,f=part
केशाः केश pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
अभ्यजानन् अभिज्ञा pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उत्पतन्तः उत्पत् pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तथा तथा pos=i
अभ्रमन् भ्रम् pos=v,p=3,n=p,l=lan
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
असृजन् सृज् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit