Original

उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः ।निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥ ८२ ॥

Segmented

उत्पेतुः तेन शब्देन योधा राजन् विचेतसः निद्रा-आर्ताः च भय-आर्ताः च व्यधावन्त ततस् ततस्

Analysis

Word Lemma Parse
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
योधा योध pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
व्यधावन्त विधाव् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ततस् ततस् pos=i