Original

तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः ।व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥ ८१ ॥

Segmented

तथा स शिबिरम् तेषाम् द्रौणिः आहव-दुर्मदः व्यक्षोभयत राज-इन्द्र महा-ह्रदम् इव द्विपः

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आहव आहव pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
व्यक्षोभयत विक्षोभय् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s