Original

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा ।तेन चाकाशवर्णेन तदाचरत सोऽसिना ॥ ८० ॥

Segmented

पुनः च सु विचित्रेन शत-चन्द्रेन चर्मणा तेन च आकाश-वर्णेन तदा आचरत सो ऽसिना

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
सु सु pos=i
विचित्रेन विचित्र pos=a,g=n,c=3,n=s
शत शत pos=n,comp=y
चन्द्रेन चन्द्र pos=n,g=n,c=3,n=s
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
आकाश आकाश pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
तदा तदा pos=i
आचरत आचर् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽसिना असि pos=n,g=m,c=3,n=s