Original

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् ।यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥ ८ ॥

Segmented

अहम् प्रवेक्ष्ये शिबिरम् चरिष्यामि च काल-वत् यथा न कश्चिद् अपि मे जीवन् मुच्येत मानवः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
pos=i
काल काल pos=n,comp=y
वत् वत् pos=i
यथा यथा pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s