Original

पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् ।शूरान्संपततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥ ७८ ॥

Segmented

पुनः उत्पततः कांश्चिद् दूराद् अपि नर-उत्तमान् शूरान् सम्पत् च अन्यान् कालरात्र्यै न्यवेदयत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
उत्पततः उत्पत् pos=va,g=m,c=2,n=p,f=part
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
दूराद् दूरात् pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
सम्पत् सम्पत् pos=va,g=m,c=2,n=p,f=part
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
कालरात्र्यै कालरात्रि pos=n,g=f,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan