Original

ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् ।धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ॥ ७७ ॥

Segmented

ततो रथम् पुनः द्रौणिः आस्थितो भीम-निस्वनम् धनुष्पाणिः शरैः अन्यान् प्रेषयद् वै यम-क्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
प्रेषयद् प्रेषय् pos=v,p=3,n=s,l=lan
वै वै pos=i
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s