Original

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः ।विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ॥ ७६ ॥

Segmented

ऊरू-स्तम्भ-गृहीताः च कश्मल-अभिहन्-ओजसः विनदन्तो भृशम् त्रस्ताः संन्यपेषन् परस्परम्

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
गृहीताः ग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i
कश्मल कश्मल pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
संन्यपेषन् संनिपिष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s