Original

ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः ।निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे ॥ ७५ ॥

Segmented

ततस् तद्-शस्त्र-वित्रस्ताः उत्पतन्तो भय-आतुराः निद्रा-अन्धाः नष्ट-संज्ञाः च तत्र तत्र निलिल्यिरे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
उत्पतन्तो उत्पत् pos=va,g=m,c=1,n=p,f=part
भय भय pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
नष्ट नश् pos=va,comp=y,f=part
संज्ञाः संज्ञा pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
निलिल्यिरे निली pos=v,p=3,n=p,l=lit