Original

अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् ।प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥ ७४ ॥

Segmented

अपेत-शस्त्र-संनाहान् संरब्धान् पाण्डु-सृञ्जयान् प्राहिणोत् मृत्यु-लोकाय द्रौणिः प्रहरताम् वरः

Analysis

Word Lemma Parse
अपेत अपे pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
संनाहान् संनाह pos=n,g=m,c=2,n=p
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s