Original

क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् ।एवं तेषां तदा द्रौणिरन्तकः समपद्यत ॥ ७३ ॥

Segmented

क्रोशताम् किम् इदम् को ऽयम् किम् शब्दः किम् नु किम् कृतम् एवम् तेषाम् तदा द्रौणिः अन्तकः समपद्यत

Analysis

Word Lemma Parse
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तदा तदा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan