Original

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः ।गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ॥ ७२ ॥

Segmented

अति उग्र-प्रतिपिष्टैः च नदद्भिः च भृश-आतुरैः गज-अश्व-मथितैः च अन्यैः मही कीर्णा अभवत् प्रभो

Analysis

Word Lemma Parse
अति अति pos=i
उग्र उग्र pos=a,comp=y
प्रतिपिष्टैः प्रतिपिष् pos=va,g=m,c=3,n=p,f=part
pos=i
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part
pos=i
भृश भृश pos=a,comp=y
आतुरैः आतुर pos=a,g=m,c=3,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
मथितैः मथ् pos=va,g=m,c=3,n=p,f=part
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s