Original

ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः ।शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥ ७० ॥

Segmented

ततस् तेन निनादेन प्रत्यबुध्यन्त धन्विनः शिबिरे पाण्डवेयानाम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
निनादेन निनाद pos=n,g=m,c=3,n=s
प्रत्यबुध्यन्त प्रतिबुध् pos=v,p=3,n=p,l=lan
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
शिबिरे शिबिर pos=n,g=n,c=7,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i