Original

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने ।किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥ ७ ॥

Segmented

यत्तौ भवन्तौ पर्याप्तौ सर्व-क्षत्रस्य नाशने किम् पुनः योध-शेषस्य प्रसुप्तस्य विशेषतः

Analysis

Word Lemma Parse
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
भवन्तौ भवत् pos=a,g=m,c=1,n=d
पर्याप्तौ पर्याप् pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
नाशने नाशन pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
योध योध pos=n,comp=y
शेषस्य शेष pos=n,g=m,c=6,n=s
प्रसुप्तस्य प्रस्वप् pos=va,g=m,c=6,n=s,f=part
विशेषतः विशेषतः pos=i