Original

तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् ।त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥ ६८ ॥

Segmented

तान् तु दैव-हताम् पूर्वम् पश्चाद् द्रौणिः न्यपातयत् त्रासयन् सर्व-भूतानि विनदन् भैरवान् रवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दैव दैव pos=n,comp=y
हताम् हन् pos=va,g=m,c=2,n=p,f=part
पूर्वम् पूर्वम् pos=i
पश्चाद् पश्चात् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p