Original

यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः ।ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ॥ ६७ ॥

Segmented

यतः प्रवृत्तः संग्रामः कुरु-पाण्डव-सेनयोः ततः प्रभृति ताम् कृत्याम् अपश्यन् द्रौणिम् एव च

Analysis

Word Lemma Parse
यतः यतस् pos=i
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
संग्रामः संग्राम pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i