Original

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष ।ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥ ६६ ॥

Segmented

स्वप्ने सुप्तान् नी ताम् रात्रीषु अन्यासु मारिष ददृशुः योध-मुख्याः ते घ्नन्तम् द्रौणिम् च नित्यदा

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
नी नी pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
रात्रीषु रात्रि pos=n,g=f,c=7,n=p
अन्यासु अन्य pos=n,g=f,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
योध योध pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
घ्नन्तम् हन् pos=va,g=m,c=2,n=s,f=part
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
नित्यदा नित्यदा pos=i