Original

ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् ।नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ।हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ॥ ६५ ॥

Segmented

ददृशुः कालरात्रिम् ते स्मयमानाम् अवस्थिताम् नर-अश्व-कुञ्जरान् पाशैः बद्ध्वा घोरैः प्रतस्थुषीम् हरन्तीम् विविधान् प्रेतान् पाश-बद्धान् विमूर्धजान्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कालरात्रिम् कालरात्रि pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
स्मयमानाम् स्मि pos=va,g=f,c=2,n=s,f=part
अवस्थिताम् अवस्था pos=va,g=f,c=2,n=s,f=part
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
बद्ध्वा बन्ध् pos=vi
घोरैः घोर pos=a,g=m,c=3,n=p
प्रतस्थुषीम् प्रस्था pos=va,g=f,c=2,n=s,f=part
हरन्तीम् हृ pos=va,g=f,c=2,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
प्रेतान् प्रेत pos=n,g=m,c=2,n=p
पाश पाश pos=n,comp=y
बद्धान् बन्ध् pos=va,g=m,c=2,n=p,f=part
विमूर्धजान् विमूर्धज pos=a,g=m,c=2,n=p