Original

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् ।रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ॥ ६४ ॥

Segmented

कालीम् रक्त-आस्य-नयनाम् रक्त-माल्य-अनुलेपनाम् रक्त-अम्बर-धराम् एकाम् पाश-हस्ताम् शिखण्डिनीम्

Analysis

Word Lemma Parse
कालीम् काली pos=n,g=f,c=2,n=s
रक्त रक्त pos=a,comp=y
आस्य आस्य pos=n,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनाम् अनुलेपन pos=n,g=f,c=2,n=s
रक्त रक्त pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धराम् धर pos=a,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
पाश पाश pos=n,comp=y
हस्ताम् हस्त pos=n,g=f,c=2,n=s
शिखण्डिनीम् शिखण्डिन् pos=a,g=f,c=2,n=s