Original

द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि ।चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ॥ ६२ ॥

Segmented

द्रुपदस्य च पुत्राणाम् पौत्राणाम् सुहृदाम् अपि चकार कदनम् घोरम् दृष्ट्वा दृष्ट्वा महा-बलः

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पौत्राणाम् पौत्र pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
चकार कृ pos=v,p=3,n=s,l=lit
कदनम् कदन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s