Original

शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः ।प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ।यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ॥ ६१ ॥

Segmented

शिखण्डिनम् ततो हत्वा क्रोध-आविष्टः परंतपः प्रभद्रक-गणान् सर्वान् अभिदुद्राव वेगवान् यत् च शिष्टम् विराटस्य बलम् तत् च समाद्रवत्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
हत्वा हन् pos=vi
क्रोध क्रोध pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रभद्रक प्रभद्रक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
विराटस्य विराट pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan