Original

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ ।प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥ ६ ॥

Segmented

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महा-रथा प्रहृष्टः शनकै राजन्न् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
तु तु pos=i
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
यत्नवन्तौ यत्नवत् pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
शनकै शनकैस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan