Original

ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः ।अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ।शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ॥ ५९ ॥

Segmented

ततो भीष्म-निहन्ता तम् सह सर्वैः प्रभद्रकैः अहनत् सर्वतो वीरम् नाना प्रहरणैः बली शिलीमुखेन च अपि एनम् भ्रुवोः मध्ये समार्दयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्म भीष्म pos=n,comp=y
निहन्ता निहन्तृ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p
अहनत् हन् pos=v,p=3,n=s,l=lun
सर्वतो सर्वतस् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
बली बलिन् pos=a,g=m,c=1,n=s
शिलीमुखेन शिलीमुख pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan