Original

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः ।सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥ ५८ ॥

Segmented

तस्य अपि शर-वर्षाणि चर्मणा प्रतिवार्य सः स कुण्डलम् शिरः कायाद् भ्राजमानम् अपाहरत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
प्रतिवार्य प्रतिवारय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
भ्राजमानम् भ्राज् pos=va,g=n,c=2,n=s,f=part
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan