Original

तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः ।अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥ ५७ ॥

Segmented

तेन शब्देन वीरः तु श्रुतकीर्तिः महा-धनुः अश्वत्थामानम् आसाद्य शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तु तु pos=i
श्रुतकीर्तिः श्रुतकीर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan