Original

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना ।स हतो न्यपतद्भूमौ विमूढो विकृताननः ॥ ५६ ॥

Segmented

स तु तम् श्रुतकर्माणम् आस्ये जघ्ने वर-असिना स हतो न्यपतद् भूमौ विमूढो विकृत-आननः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
वर वर pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
विमूढो विमुह् pos=va,g=m,c=1,n=s,f=part
विकृत विकृ pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s