Original

श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् ।अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ॥ ५५ ॥

Segmented

श्रुतकर्मा तु परिघम् गृहीत्वा समताडयत् अभिद्रुत्य ततो द्रौणिम् सव्ये स फलके भृशम्

Analysis

Word Lemma Parse
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
परिघम् परिघ pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
समताडयत् संताडय् pos=v,p=3,n=s,l=lan
अभिद्रुत्य अभिद्रु pos=vi
ततो ततस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
सव्ये सव्य pos=a,g=n,c=7,n=s
pos=i
फलके फलक pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i