Original

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः ।स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥ ५४ ॥

Segmented

अताडयत् शतानीकम् मुक्त-चक्रम् द्विजः तु सः स विह्वलो ययौ भूमिम् ततो अस्य अपाहरत् शिरः

Analysis

Word Lemma Parse
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
चक्रम् चक्र pos=n,g=m,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
भूमिम् भूमि pos=n,g=f,c=2,n=s
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s