Original

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् ।दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥ ५३ ॥

Segmented

नाकुलि तु शतानीको रथ-चक्रेण वीर्यवान् दोर्भ्याम् उत्क्षिप्य वेगेन वक्षसि एनम् अताडयत्

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
तु तु pos=i
शतानीको शतानीक pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
चक्रेण चक्र pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
उत्क्षिप्य उत्क्षिप् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan