Original

सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः ।पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥ ५२ ॥

Segmented

सुतसोमस्य स असिम् तु बाहुम् छित्त्वा नर-ऋषभः पुनः अभ्यहनत् पार्श्वे स भिन्न-हृदयः ऽपतत्

Analysis

Word Lemma Parse
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
pos=i
असिम् असि pos=n,g=m,c=2,n=s
तु तु pos=i
बाहुम् बाहु pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan