Original

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् ।पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥ ५१ ॥

Segmented

प्रासेन विद्ध्वा द्रौणिम् तु सुतसोमः प्रतापवान् पुनः च असिम् समुद्यम्य द्रोणपुत्रम् उपाद्रवत्

Analysis

Word Lemma Parse
प्रासेन प्रास pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
तु तु pos=i
सुतसोमः सुतसोम pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
असिम् असि pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan