Original

ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे ।कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥ ५० ॥

Segmented

ततः स नर-शार्दूलः प्रतिविन्ध्यम् तम् आहवे कुक्षि-देशे ऽवधीद् राजन् स हतो न्यपतद् भुवि

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
कुक्षि कुक्षि pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s