Original

संजय उवाच ।तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि ।कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥ ५ ॥

Segmented

संजय उवाच तस्मिन् प्रयाते शिबिरम् द्रोणपुत्रे महात्मनि कृपः च कृतवर्मा च शिबिर-द्वारि अतिष्ठताम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
शिबिर शिबिर pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
अतिष्ठताम् स्था pos=v,p=3,n=d,l=lan