Original

सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे ।खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ।द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ॥ ४९ ॥

Segmented

सहस्र-चन्द्रम् विपुलम् गृहीत्वा चर्म संयुगे खड्गम् च विपुलम् दिव्यम् जातरूप-परिष्कृतम् द्रौपदेयान् अभिद्रुत्य खड्गेन व्यचरद् बली

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
चर्म चर्मन् pos=n,g=n,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
विपुलम् विपुल pos=a,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
अभिद्रुत्य अभिद्रु pos=vi
खड्गेन खड्ग pos=n,g=m,c=3,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s