Original

भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः ।ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥ ४७ ॥

Segmented

भारद्वाजः तु तान् दृष्ट्वा शर-वर्षाणि वर्षतः ननाद बलवत्-नादम् जिघांसुः तान् सु दुर्जयान्

Analysis

Word Lemma Parse
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षतः वृष् pos=va,g=m,c=2,n=p,f=part
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सु सु pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p