Original

ततस्तेन निनादेन संप्रबुद्धाः प्रभद्रकाः ।शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥ ४६ ॥

Segmented

ततस् तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः शिलीमुखैः शिखण्डी च द्रोणपुत्रम् समार्दयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
निनादेन निनाद pos=n,g=m,c=3,n=s
सम्प्रबुद्धाः सम्प्रबुध् pos=va,g=m,c=1,n=p,f=part
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
समार्दयन् समर्दय् pos=v,p=3,n=p,l=lan