Original

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः ।धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ।अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥ ४५ ॥

Segmented

तेन शब्देन वित्रस्ता धनुः-हस्तासः महा-रथाः धृष्टद्युम्नम् हतम् श्रुत्वा द्रौपदेया विशाम् पते अवाकिरञ् शर-व्रातैः भारद्वाजम् अ भीत-वत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
धनुः धनुस् pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अवाकिरञ् अवकृ pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
pos=i
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i