Original

स घोररूपो व्यचरत्कालवच्छिबिरे ततः ।अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ ४४ ॥

Segmented

स घोर-रूपः व्यचरत् काल-वत् शिबिरे ततः अपश्यद् द्रौपदी-पुत्रान् अवशिष्टान् च सोमकान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
काल काल pos=n,comp=y
वत् वत् pos=i
शिबिरे शिबिर pos=n,g=n,c=7,n=s
ततः ततस् pos=i
अपश्यद् पश् pos=v,p=3,n=s,l=lan
द्रौपदी द्रौपदी pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अवशिष्टान् अवशिष् pos=va,g=m,c=2,n=p,f=part
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p