Original

तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः ।राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥ ४३ ॥

Segmented

तद् रूपम् तस्य ते दृष्ट्वा क्षत्रियाः शत्रु-कर्शनाः राक्षसम् मन्यमानाः तम् नयनानि न्यमीलयन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनाः कर्शन pos=a,g=m,c=1,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
नयनानि नयन pos=n,g=n,c=2,n=p
न्यमीलयन् निमीलय् pos=v,p=3,n=p,l=lan