Original

ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः ।निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥ ४२ ॥

Segmented

ये तु अजाग्रत कौरव्य ते ऽपि शब्देन मोहिताः निरीक्ष्यमाणा अन्योन्यम् द्रौणिम् दृष्ट्वा प्रविव्यथुः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अजाग्रत जागृ pos=v,p=3,n=p,l=lan
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
निरीक्ष्यमाणा निरीक्ष् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रविव्यथुः प्रव्यथ् pos=v,p=3,n=p,l=lit