Original

तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः ।अमानुष इवाकारो बभौ परमभीषणः ॥ ४१ ॥

Segmented

तस्य लोहित-सिक्तस्य दीप्त-खड्गस्य युध्यतः अमानुष इव आकारः बभौ परम-भीषणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लोहित लोहित pos=n,comp=y
सिक्तस्य सिच् pos=va,g=m,c=6,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
खड्गस्य खड्ग pos=n,g=m,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
अमानुष अमानुष pos=a,g=m,c=1,n=s
इव इव pos=i
आकारः आकार pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
भीषणः भीषण pos=a,g=m,c=1,n=s