Original

विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च ।आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥ ४० ॥

Segmented

विस्फुः च तैः द्रौणिः निस्त्रिंशस्य उद्यमेन च आक्षेपेण तथा एव असि त्रिधा रक्त-उक्षितः ऽभवत्

Analysis

Word Lemma Parse
विस्फुः विस्फुर् pos=va,g=m,c=3,n=p,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
निस्त्रिंशस्य निस्त्रिंश pos=n,g=m,c=6,n=s
उद्यमेन उद्यम pos=n,g=m,c=3,n=s
pos=i
आक्षेपेण आक्षेप pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
असि असि pos=n,g=m,c=6,n=s
त्रिधा त्रिधा pos=i
रक्त रक्त pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan