Original

पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ ।कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय ॥ ४ ॥

Segmented

पाञ्चालैः वा विनिहतौ कच्चित् न अस्वपताम् क्षितौ कच्चित् ताभ्याम् कृतम् कर्म तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
वा वा pos=i
विनिहतौ विनिहन् pos=va,g=m,c=1,n=d,f=part
कच्चित् कच्चित् pos=i
pos=i
अस्वपताम् स्वप् pos=v,p=3,n=d,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
कच्चित् कच्चित् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s