Original

योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना ।रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥ ३९ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गः काल-सृष्टः इव अन्तकः

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s