Original

तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ।संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ।स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥ ३६ ॥

Segmented

तथा स वीरो हत्वा तम् ततो ऽन्यान् समुपाद्रवत् संसुप्तान् एव राज-इन्द्र तत्र तत्र महा-रथान् स्फुरतो विप् च शमिता इव पशून् मखे

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan
संसुप्तान् संस्वप् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
स्फुरतो स्फुर् pos=va,g=m,c=2,n=p,f=part
विप् विप् pos=va,g=m,c=2,n=p,f=part
pos=i
शमिता शमितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पशून् पशु pos=n,g=m,c=2,n=p
मखे मख pos=n,g=m,c=7,n=s