Original

तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् ।विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥ ३५ ॥

Segmented

तम् अभिद्रुत्य जग्राह क्षितौ च एनम् अपातयत् विस्फुरन्तम् च पशु-वत् तथा एव एनम् अमारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
pos=i
पशु पशु pos=n,comp=y
वत् वत् pos=i
तथा तथा pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अमारयत् मारय् pos=v,p=3,n=s,l=lan