Original

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् ।अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥ ३२ ॥

Segmented

धृष्टद्युम्नम् च हत्वा स तान् च एव अस्य पदानुगान् अपश्यत् शयने सुप्तम् उत्तमौजसम् अन्तिके

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
हत्वा हन् pos=vi
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
शयने शयन pos=n,g=n,c=7,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
उत्तमौजसम् उत्तमौजस् pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s