Original

ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् ।स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥ ३१ ॥

Segmented

ततस् ते योध-मुख्याः तम् सहसा पर्यवारयन् स तान् आपततः सर्वान् रुद्र-अस्त्रेण व्यपोथयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
योध योध pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
रुद्र रुद्र pos=n,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan