Original

राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् ।हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥ ३० ॥

Segmented

राक्षसो वा मनुष्यो वा न एनम् जानीमहे वयम् हत्वा पाञ्चाल-राजम् यो रथम् आरुह्य तिष्ठति

Analysis

Word Lemma Parse
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वा वा pos=i
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जानीमहे ज्ञा pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
हत्वा हन् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat